Original

अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन् ।पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥ २ ॥

Segmented

अभिवाद्य ततो रामो वसिष्ठ-प्रमुखान् ऋषीन् पितरम् विह्वलम् दृष्ट्वा प्रोवाच रघुनन्दनः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s