Original

तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया ।अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः ॥ १८ ॥

Segmented

तया स राजर्षि-सुतः ऽभिरामया समेयिवान् उत्तम-राज-कन्यया अतीव रामः शुशुभे ऽतिकामया विभुः श्रिया विष्णुः इव अमर-ईश्वरः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राजर्षि राजर्षि pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽभिरामया अभिराम pos=a,g=f,c=3,n=s
समेयिवान् समे pos=va,g=m,c=1,n=s,f=part
उत्तम उत्तम pos=a,comp=y
राज राजन् pos=n,comp=y
कन्यया कन्या pos=n,g=f,c=3,n=s
अतीव अतीव pos=i
रामः राम pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
ऽतिकामया अतिकाम pos=a,g=f,c=3,n=s
विभुः विभु pos=a,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
अमर अमर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s