Original

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥ १६ ॥

Segmented

तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते अन्तर्जातम् अपि व्यक्तम् आख्याति हृदयम् हृदा

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
अन्तर्जातम् अन्तर्जात pos=a,g=n,c=2,n=s
अपि अपि pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
आख्याति आख्या pos=v,p=3,n=s,l=lat
हृदयम् हृदय pos=n,g=n,c=2,n=s
हृदा हृद् pos=n,g=n,c=3,n=s