Original

प्रिया तु सीता रामस्य दाराः पितृकृता इति ।गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत ॥ १५ ॥

Segmented

प्रिया तु सीता रामस्य दाराः पितृ-कृतवन्तः इति गुणाद् रूप-गुणात् च अपि प्रीतिः भूयो व्यवर्धत

Analysis

Word Lemma Parse
प्रिया प्रिय pos=a,g=f,c=1,n=s
तु तु pos=i
सीता सीता pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
दाराः दार pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
गुणाद् गुण pos=n,g=n,c=5,n=s
रूप रूप pos=n,comp=y
गुणात् गुण pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भूयो भूयस् pos=i
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan