Original

रामस्तु सीतया सार्धं विजहार बहूनृतून् ।मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ॥ १४ ॥

Segmented

रामस् तु सीतया सार्धम् विजहार बहून् ऋतून् मनस्वी तद्-गतः तस्या नित्यम् हृदि समर्पितः

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
सीतया सीता pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
विजहार विहृ pos=v,p=3,n=s,l=lit
बहून् बहु pos=a,g=m,c=2,n=p
ऋतून् ऋतु pos=n,g=m,c=2,n=p
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्या तद् pos=n,g=f,c=6,n=s
नित्यम् नित्यम् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
समर्पितः समर्पय् pos=va,g=m,c=1,n=s,f=part