Original

तेषामतियशा लोके रामः सत्यपराक्रमः ।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ १३ ॥

Segmented

तेषाम् अतियशा लोके रामः सत्य-पराक्रमः स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अतियशा अतियशस् pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
इव इव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
गुणवत्तरः गुणवत्तर pos=a,g=m,c=1,n=s