Original

कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ।शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥ १२ ॥

Segmented

कृत-दाराः कृतास्त्राः च स धनाः स सुहृद्-जनाः शुश्रूषमाणाः पितरम् वर्तयन्ति नर-ऋषभाः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
दाराः दार pos=n,g=m,c=1,n=p
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
pos=i
pos=i
धनाः धन pos=n,g=m,c=1,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
शुश्रूषमाणाः शुश्रूष् pos=va,g=m,c=1,n=p,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p