Original

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥ ११ ॥

Segmented

अभिवाद्य अभिवादय् च सर्वा राज-सुत तदा रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
अभिवादय् अभिवादय् pos=va,g=m,c=2,n=p,f=krtya
pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
सुत सुत pos=n,g=f,c=1,n=p
तदा तदा pos=i
रेमिरे रम् pos=v,p=3,n=p,l=lit
मुदिताः मुद् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=f,c=1,n=p
रहः रहस् pos=n,g=n,c=2,n=s