Original

मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः ।देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥ १० ॥

Segmented

मङ्गल-आलापनैः च एव शोभिताः क्षौम-वाससः देवता-आयतनानि आशु सर्वास् ताः प्रत्यपूजयन्

Analysis

Word Lemma Parse
मङ्गल मङ्गल pos=n,comp=y
आलापनैः आलापन pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
शोभिताः शोभय् pos=va,g=f,c=1,n=p,f=part
क्षौम क्षौम pos=a,comp=y
वाससः वासस् pos=n,g=f,c=1,n=p
देवता देवता pos=n,comp=y
आयतनानि आयतन pos=n,g=n,c=2,n=p
आशु आशु pos=i
सर्वास् सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan