Original

न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९ ॥

Segmented

न च इयम् मम काकुत्स्थ व्रीडा भवितुम् अर्हति त्वया त्रैलोक्य-नाथेन यद् अहम् विमुखीकृतः

Analysis

Word Lemma Parse
pos=i
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
व्रीडा व्रीडा pos=n,g=f,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
नाथेन नाथ pos=n,g=m,c=3,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
विमुखीकृतः विमुखीकृ pos=va,g=m,c=1,n=s,f=part