Original

गन्धर्वाप्सरसश्चैव सिद्धचारणकिंनराः ।यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ १० ॥

Segmented

गन्धर्व-अप्सरसः च एव सिद्ध-चारण-किन्नराः यक्ष-राक्षस-नागाः च तद् द्रष्टुम् महद् अद्भुतम्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
किन्नराः किंनर pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s