Original

मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।न चैकस्मिन्हते रामे सर्वे जीवामहे वयम् ॥ ९ ॥

Segmented

मम सर्व-विनाशाय सम्प्राप्तस् त्वम् महा-मुने न च एकस्मिन् हते रामे सर्वे जीवामहे वयम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
सम्प्राप्तस् सम्प्राप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
जीवामहे जीव् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p