Original

स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् ।दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८ ॥

Segmented

स त्वम् धर्म-परः भूत्वा काश्यपाय वसुंधराम् दत्त्वा वनम् उपागम्य महा-इन्द्र-कृत-केतनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
काश्यपाय काश्यप pos=n,g=m,c=4,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
वनम् वन pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
केतनः केतन pos=n,g=m,c=1,n=s