Original

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ ७ ॥

Segmented

भार्गवाणाम् कुले जातः स्वाध्याय-व्रत-शालिनाम् सहस्राक्षे प्रतिज्ञाय शस्त्रम् निक्षिप्तवान् असि

Analysis

Word Lemma Parse
भार्गवाणाम् भार्गव pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
व्रत व्रत pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
सहस्राक्षे सहस्राक्ष pos=n,g=m,c=7,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
निक्षिप्तवान् निक्षिप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat