Original

क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणस्य महायशाः ।बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६ ॥

Segmented

क्षत्र-रोषात् प्रशान्तस् त्वम् ब्राह्मणस्य महा-यशाः बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
रोषात् रोष pos=n,g=m,c=5,n=s
प्रशान्तस् प्रशम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
बालानाम् बाल pos=a,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अभयम् अभय pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat