Original

तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राजा दशरथस् तदा विषण्ण-वदनः दीनः प्राञ्जलिः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तदा तदा pos=i
विषण्ण विषद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
दीनः दीन pos=a,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan