Original

तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमिदं तव ॥ ४ ॥

Segmented

तद् अहम् ते बलम् दृष्ट्वा धनुषो ऽस्य प्रपूरणे द्वन्द्व-युद्धम् प्रदास्यामि वीर्य-श्लाघ् इदम् तव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
धनुषो धनुस् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
प्रपूरणे प्रपूरण pos=n,g=n,c=7,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
वीर्य वीर्य pos=n,comp=y
श्लाघ् श्लाघ् pos=va,g=n,c=2,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s