Original

योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम् ।यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ २८ ॥

Segmented

योजयस्व धनुः-श्रेष्ठे शरम् पर-पुरंजयम्

Analysis

Word Lemma Parse
योजयस्व योजय् pos=v,p=2,n=s,l=lot
धनुः धनुस् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
शरम् शर pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
पुरंजयम् पुरंजय pos=n,g=m,c=2,n=s