Original

दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।श्रुतवान्धनुषो भेदं ततोऽहं द्रुतमागतः ॥ २६ ॥

Segmented

दत्त्वा महा-इन्द्र-निलयः तपः-बल-समन्वितः श्रुतवान् धनुषो भेदम् ततो ऽहम् द्रुतम् आगतः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
निलयः निलय pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
धनुषो धनुस् pos=n,g=n,c=6,n=s
भेदम् भेद pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
द्रुतम् द्रुतम् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part