Original

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ २५ ॥

Segmented

पृथिवीम् च अखिलाम् प्राप्य काश्यपाय महात्मने यज्ञस्य अन्ते तदा राम दक्षिणाम् पुण्य-कर्मणे

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अखिलाम् अखिल pos=a,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
काश्यपाय काश्यप pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
तदा तदा pos=i
राम राम pos=n,g=m,c=8,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणे कर्मन् pos=n,g=m,c=4,n=s