Original

वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः ॥ २४ ॥

Segmented

वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम् क्षत्रम् उत्सादयन् रोषाज् जातम् जातम् अनेकशः

Analysis

Word Lemma Parse
वधम् वध pos=n,g=m,c=2,n=s
अप्रतिरूपम् अप्रतिरूप pos=a,g=m,c=2,n=s
तु तु pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
उत्सादयन् उत्सादय् pos=va,g=m,c=1,n=s,f=part
रोषाज् रोष pos=n,g=m,c=5,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
जातम् जन् pos=va,g=n,c=1,n=s,f=part
अनेकशः अनेकशस् pos=i