Original

न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥

Segmented

न्यस्त-शस्त्रे पितरि मे तपः-बल-समन्विते अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्विते समन्वित pos=a,g=m,c=7,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
प्राकृताम् प्राकृत pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part