Original

ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २२ ॥

Segmented

ऋचीकस् तु महा-तेजाः पुत्रस्य अप्रतिकर्मनः पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः

Analysis

Word Lemma Parse
ऋचीकस् ऋचीक pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अप्रतिकर्मनः अप्रतिकर्मन् pos=a,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
ददौ दा pos=v,p=3,n=s,l=lit
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
जमदग्नेः जमदग्नि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s