Original

धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः ।देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ॥ २० ॥

Segmented

धनू रुद्रस् तु संक्रुद्धो विदेहेषु महा-यशाः देवरातस्य राजर्षेः ददौ हस्ते स सायकम्

Analysis

Word Lemma Parse
धनू धनुस् pos=n,g=n,c=2,n=s
रुद्रस् रुद्र pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
विदेहेषु विदेह pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
देवरातस्य देवरात pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
ददौ दा pos=v,p=3,n=s,l=lit
हस्ते हस्त pos=n,g=m,c=7,n=s
pos=i
सायकम् सायक pos=n,g=n,c=2,n=s