Original

तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥ २ ॥

Segmented

तद् अद्भुतम् अचिन्त्यम् च भेदनम् धनुषस् त्वया तच् श्रुत्वा अहम् अनुप्राप्तो धनुः गृहीत्वा अपरम् शुभम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
pos=i
भेदनम् भेदन pos=n,g=n,c=1,n=s
धनुषस् धनुस् pos=n,g=n,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तच् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
अपरम् अपर pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s