Original

जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ १९ ॥

Segmented

जृम्भितम् तद् धनुः दृष्ट्वा शैवम् विष्णु-पराक्रमैः अधिकम् मेनिरे विष्णुम् देवाः स ऋषि-गणाः तदा

Analysis

Word Lemma Parse
जृम्भितम् जृम्भ् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
शैवम् शैव pos=a,g=n,c=2,n=s
विष्णु विष्णु pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
अधिकम् अधिक pos=a,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i