Original

देवैस्तदा समागम्य सर्षिसंघैः सचारणैः ।याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ १८ ॥

Segmented

देवैस् तदा समागम्य स ऋषि-संघैः स चारणैः याचितौ प्रशमम् तत्र जग्मतुस् तौ सुर-उत्तमौ

Analysis

Word Lemma Parse
देवैस् देव pos=n,g=m,c=3,n=p
तदा तदा pos=i
समागम्य समागम् pos=vi
pos=i
ऋषि ऋषि pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
चारणैः चारण pos=n,g=m,c=3,n=p
याचितौ याच् pos=va,g=m,c=1,n=d,f=part
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
जग्मतुस् गम् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
सुर सुर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d