Original

तदा तज्जृम्भितं शैवं धनुर्भीमपराक्रमम् ।हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥ १७ ॥

Segmented

तदा तज् जृम्भितम् शैवम् धनुः भीम-पराक्रमम् हुंकारेण महादेवः स्तम्भितो ऽथ त्रिलोचनः

Analysis

Word Lemma Parse
तदा तदा pos=i
तज् तद् pos=n,g=n,c=1,n=s
जृम्भितम् जृम्भ् pos=va,g=n,c=1,n=s,f=part
शैवम् शैव pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=n,c=1,n=s
हुंकारेण हुंकार pos=n,g=m,c=3,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
स्तम्भितो स्तम्भय् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
त्रिलोचनः त्रिलोचन pos=n,g=m,c=1,n=s