Original

विरोधे च महद्युद्धमभवद्रोमहर्षणम् ।शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः ॥ १६ ॥

Segmented

विरोधे च महद् युद्धम् अभवद् रोम-हर्षणम् शितिकण्ठस्य विष्णोः च परस्पर-जय-एषिन्

Analysis

Word Lemma Parse
विरोधे विरोध pos=n,g=m,c=7,n=s
pos=i
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
शितिकण्ठस्य शितिकण्ठ pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
pos=i
परस्पर परस्पर pos=n,comp=y
जय जय pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=6,n=d