Original

अभिप्रायं तु विज्ञाय देवतानां पितामहः ।विरोधं जनयामास तयोः सत्यवतां वरः ॥ १५ ॥

Segmented

अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः विरोधम् जनयामास तयोः सत्यवताम् वरः

Analysis

Word Lemma Parse
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
देवतानाम् देवता pos=n,g=f,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
विरोधम् विरोध pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
सत्यवताम् सत्यवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s