Original

इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः ।समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ १३ ॥

Segmented

इदम् द्वितीयम् दुर्धर्षम् विष्णोः दत्तम् सुर-उत्तमैः समान-सारम् काकुत्स्थ रौद्रेण धनुषा त्व् इदम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
सुर सुर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
समान समान pos=a,comp=y
सारम् सार pos=n,g=n,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
रौद्रेण रौद्र pos=a,g=n,c=3,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
त्व् तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s