Original

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १० ॥

Segmented

ब्रुवत्य् एवम् दशरथे जामदग्न्यः प्रतापवान् अनादृत्य एव तद् वाक्यम् रामम् एव अभ्यभाषत

Analysis

Word Lemma Parse
ब्रुवत्य् ब्रू pos=va,g=m,c=7,n=s,f=part
एवम् एवम् pos=i
दशरथे दशरथ pos=n,g=m,c=7,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अनादृत्य अनादृत्य pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan