Original

राम दाशरथे वीर वीर्यं ते श्रूयतेऽधुतम् ।धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥

Segmented

धनुषो भेदनम् च एव निखिलेन मया श्रुतम्

Analysis

Word Lemma Parse
धनुषो धनुस् pos=n,g=n,c=6,n=s
भेदनम् भेदन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
निखिलेन निखिलेन pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part