Original

घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ ९ ॥

Segmented

घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस् ततः भौमाः च एव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्

Analysis

Word Lemma Parse
घोराः घोर pos=a,g=m,c=1,n=p
स्म स्म pos=i
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततः ततस् pos=i
भौमाः भौम pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
मृगाः मृग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s