Original

ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् ॥ ६ ॥

Segmented

ददौ परम-संहृष्टः कन्याधनम् अनुत्तमम् दत्त्वा बहु-धनम् राजा समनुज्ञाप्य पार्थिवम्

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
कन्याधनम् कन्याधन pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
दत्त्वा दा pos=vi
बहु बहु pos=a,comp=y
धनम् धन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s