Original

ददौ कन्या पिता तासां दासीदासमनुत्तमम् ।हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ५ ॥

Segmented

ददौ कन्या-पिता तासाम् दासी-दासम् अनुत्तमम् हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
मुक्तानाम् मुक्ता pos=n,g=f,c=6,n=p
विद्रुमस्य विद्रुम pos=n,g=m,c=6,n=s
pos=i