Original

कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च ।हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥ ४ ॥

Segmented

कम्बलानाम् च मुख्यानाम् क्षौम-कोटि-अम्बराणि च हस्ति-अश्व-रथ-पादातम् दिव्य-रूपम् सु अलंकृतम्

Analysis

Word Lemma Parse
कम्बलानाम् कम्बल pos=n,g=m,c=6,n=p
pos=i
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
क्षौम क्षौम pos=a,comp=y
कोटि कोटि pos=n,comp=y
अम्बराणि अम्बर pos=n,g=n,c=2,n=p
pos=i
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पादातम् पादात pos=n,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part