Original

अथ राजा विदेहानां ददौ कन्याधनं बहु ।गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ ३ ॥

Segmented

अथ राजा विदेहानाम् ददौ कन्याधनम् बहु गवाम् शत-सहस्राणि बहूनि मिथिला-ईश्वरः

Analysis

Word Lemma Parse
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विदेहानाम् विदेह pos=n,g=m,c=6,n=p
ददौ दा pos=v,p=3,n=s,l=lit
कन्याधनम् कन्याधन pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
मिथिला मिथिला pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s