Original

कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ।पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २० ॥

Segmented

कच्चित् पितृ-वध-अमर्षी क्षत्रम् न उत्सादयिष्यति पूर्वम् क्षत्र-वधम् कृत्वा गत-मन्युः गत-ज्वरः क्षत्रस्य उत्सादनम् भूयो न खल्व् अस्य चिकीर्षितम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
पितृ पितृ pos=n,comp=y
वध वध pos=n,comp=y
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
pos=i
उत्सादयिष्यति उत्सादय् pos=v,p=3,n=s,l=lrt
पूर्वम् पूर्वम् pos=i
क्षत्र क्षत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
गत गम् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
उत्सादनम् उत्सादन pos=n,g=n,c=1,n=s
भूयो भूयस् pos=i
pos=i
खल्व् खलु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s