Original

तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ।संगता मुनयः सर्वे संजजल्पुरथो मिथः ॥ १९ ॥

Segmented

तम् दृष्ट्वा भीम-संकाशम् ज्वलन्तम् इव पावकम् वसिष्ठ-प्रमुखाः विप्रा जप-होम-परायणाः संगता मुनयः सर्वे संजजल्पुः अथो मिथः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीम भीम pos=a,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
जप जप pos=n,comp=y
होम होम pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
संगता संगम् pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संजजल्पुः संजल्प् pos=v,p=3,n=p,l=lit
अथो अथो pos=i
मिथः मिथस् pos=i