Original

स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् ।प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम् ॥ १८ ॥

Segmented

स्कन्धे च आसज्य परशुम् धनुः विद्युत्-गण-उपमम् प्रगृह्य शर-मुख्यम् च त्रिपुर-घ्नम् यथा हरम्

Analysis

Word Lemma Parse
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
pos=i
आसज्य आसञ्ज् pos=vi
परशुम् परशु pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
गण गण pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
शर शर pos=n,comp=y
मुख्यम् मुख्य pos=a,g=n,c=2,n=s
pos=i
त्रिपुर त्रिपुर pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
यथा यथा pos=i
हरम् हर pos=n,g=m,c=2,n=s