Original

तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ।ददर्श भीमसंकाशं जटामण्डलधारिणम् ॥ १६ ॥

Segmented

तस्मिंस् तमसि घोरे तु भस्म-छन्ना इव सा चमूः ददर्श भीम-संकाशम् जटा-मण्डली-धारिणम्

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
तु तु pos=i
भस्म भस्मन् pos=n,comp=y
छन्ना छद् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सा तद् pos=n,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भीम भीम pos=a,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s