Original

वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा ।ससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम् ॥ १५ ॥

Segmented

वसिष्ठ ऋषयः च अन्ये राजा च स सुतः तदा स संज्ञाः इव तत्र आसन् सर्वम् अन्यद् विचेतनम्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
इव इव pos=i
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
विचेतनम् विचेतन pos=a,g=n,c=1,n=s