Original

तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ।भस्मना चावृतं सर्वं संमूढमिव तद्बलम् ॥ १४ ॥

Segmented

तमसा संवृतः सूर्यः सर्वा न प्रबभुः दिशः भस्मना च आवृतम् सर्वम् संमूढम् इव तद् बलम्

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
pos=i
प्रबभुः प्रभा pos=v,p=3,n=p,l=lit
दिशः दिश् pos=n,g=f,c=1,n=p
भस्मना भस्मन् pos=n,g=n,c=3,n=s
pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
संमूढम् सम्मुह् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s