Original

तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ।कम्पयन्मेदिनीं सर्वां पातयंश्च द्रुमाञ्शुभान् ॥ १३ ॥

Segmented

तेषाम् संवदताम् तत्र वायुः प्रादुर्बभूव ह कम्पयन् मेदिनीम् सर्वाम् पातयंः च द्रुमाञ् शुभान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संवदताम् संवद् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
वायुः वायु pos=n,g=m,c=1,n=s
प्रादुर्बभूव प्रादुर्भू pos=v,p=3,n=s,l=lit
pos=i
कम्पयन् कम्पय् pos=va,g=n,c=1,n=s,f=part
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पातयंः पातय् pos=va,g=m,c=1,n=s,f=part
pos=i
द्रुमाञ् द्रुम pos=n,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p