Original

उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ।मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम् ॥ १२ ॥

Segmented

उपस्थितम् भयम् घोरम् दिव्यम् पक्षि-मुखात् च्युतम् मृगाः प्रशमयन्त्य् एते संतापस् त्यज्यताम् अयम्

Analysis

Word Lemma Parse
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part
मृगाः मृग pos=n,g=m,c=1,n=p
प्रशमयन्त्य् प्रशमय् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
संतापस् संताप pos=n,g=m,c=1,n=s
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s