Original

राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ।उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ॥ ११ ॥

Segmented

राज्ञो दशरथस्य एतत् छ्रुत्वा वाक्यम् महान् ऋषिः उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम्

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s