Original

तान्दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ।किमिदं हृदयोत्कम्पि मनो मम विषीदति ॥ १० ॥

Segmented

तान् दृष्ट्वा राज-शार्दूलः वसिष्ठम् पर्यपृच्छत असौम्याः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः किम् इदम् हृदय-उत्कम्पिन् मनो मम विषीदति

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
असौम्याः असौम्य pos=a,g=m,c=1,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
प्रदक्षिणाः प्रदक्षिण pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हृदय हृदय pos=n,comp=y
उत्कम्पिन् उत्कम्पिन् pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विषीदति विषद् pos=v,p=3,n=s,l=lat