Original

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् ॥ १ ॥

Segmented

अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महा-मुनिः आपृच्छ्य तौ च राजानौ जगाम उत्तर-पर्वतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
आपृच्छ्य आप्रच्छ् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
pos=i
राजानौ राजन् pos=n,g=m,c=2,n=d
जगाम गम् pos=v,p=3,n=s,l=lit
उत्तर उत्तर pos=a,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s