Original

ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम् ।विवाहे रघुमुख्यानां तदद्भुतमिवाभवत् ॥ २५ ॥

Segmented

ननृतुः च अप्सरः-संघाः गन्धर्वाः च जगुः कलम् विवाहे रघु-मुख्यानाम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
जगुः गा pos=v,p=3,n=p,l=lit
कलम् कल pos=a,g=n,c=2,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
रघु रघु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan